B 359-33 Ādityaduhitṛtilaka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 359/33
Title: Ādityaduhitṛtilaka
Dimensions: 19.8 x 8.6 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/418
Remarks:


Reel No. B 359-33 Inventory No. 704

Title Sptapadā-ādityaduhitātilakavidhi

Subject Karmakāṇḍa

Language Sanskrit

Text Features SSP, p. 8b, no. 420

Reference

Manuscript Details

Script Devanagari

Material paper

State complete

Size 19.8 x 8.6 cm

Folios 6

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation sapta. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 1/418

Manuscript Features

On the cover-leaf is written Saptapadā || ādityaduhitā || tilak ||

Excerpts

Beginning

śrīgaṇeśāya namaḥ || |

atha saptapadā || pūjā ||

āvāhayāmyahaṃ vātrīṃ vivāhe pūjite pade ||

tava rakṣākaro nityam atrim āvāhayāmyahaṃ ||

āditya⟨ṃ⟩garbhaṃ ||

āvāhayāmyahaṃ devaṃ vaśiṣṭhamunisattamaṃ ||

candrasūryasvarūpeṇa vaśiṣṭham āvāhayāmyahaṃ ||<ref name="ftn1">Unmetrical</ref>

vāto vā ||

aṅgiro riṣi(!)mukhyaṃ ca ri(!)ṣilokānupu(!)jitaṃ ||

daṃpatyo jayadātā ca aṅgiram āvāhayāmyahaṃ ||<ref name="ftn2">Unmetrical</ref> (fol. 1v1–5)

End

yo dhāvati dyāsudhāsanāyaḥ(!)

parvasya soṣindram iśaṃti sūryaṃ ||

yaśodhiko sau ṣamanaṃtarāhu ||

varasyaºº

samasta saṃvatsarasaṃhetuke

(vut)prasannā śubhalagnarāsi (!) ||

bhujāsasaṃsthaṃ sthirasauṣyasūryaṃ

va[[ra]]sya badhvā vyatanoti bhūtim || 14 || | (fol. 5v7–6r2)

Colophon

iti tilakaṃ || (6r2)

Microfilm Details

Reel No. B 359/33

Date of Filming 27-10-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 16-07-2009

Bibliography


<references/>