B 359-33 Ādityaduhitṛtilaka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 359/33
Title: Ādityaduhitṛtilaka
Dimensions: 19.8 x 8.6 cm x 6 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/418
Remarks:
Reel No. B 359-33 Inventory No. 704
Title Sptapadā-ādityaduhitātilakavidhi
Subject Karmakāṇḍa
Language Sanskrit
Text Features SSP, p. 8b, no. 420
Reference
Manuscript Details
Script Devanagari
Material paper
State complete
Size 19.8 x 8.6 cm
Folios 6
Lines per Folio 9
Foliation figures on the verso, in the upper left-hand margin under the abbreviation sapta. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 1/418
Manuscript Features
On the cover-leaf is written Saptapadā || ādityaduhitā || tilak ||
Excerpts
Beginning
śrīgaṇeśāya namaḥ || |
atha saptapadā || pūjā ||
āvāhayāmyahaṃ vātrīṃ vivāhe pūjite pade ||
tava rakṣākaro nityam atrim āvāhayāmyahaṃ ||
āditya⟨ṃ⟩garbhaṃ ||
āvāhayāmyahaṃ devaṃ vaśiṣṭhamunisattamaṃ ||
candrasūryasvarūpeṇa vaśiṣṭham āvāhayāmyahaṃ ||<ref name="ftn1">Unmetrical</ref>
vāto vā ||
aṅgiro riṣi(!)mukhyaṃ ca ri(!)ṣilokānupu(!)jitaṃ ||
daṃpatyo jayadātā ca aṅgiram āvāhayāmyahaṃ ||<ref name="ftn2">Unmetrical</ref> (fol. 1v1–5)
End
yo dhāvati dyāsudhāsanāyaḥ(!)
parvasya soṣindram iśaṃti sūryaṃ ||
yaśodhiko sau ṣamanaṃtarāhu ||
varasyaºº
samasta saṃvatsarasaṃhetuke
(vut)prasannā śubhalagnarāsi (!) ||
bhujāsasaṃsthaṃ sthirasauṣyasūryaṃ
va[[ra]]sya badhvā vyatanoti bhūtim || 14 || | (fol. 5v7–6r2)
Colophon
iti tilakaṃ || (6r2)
Microfilm Details
Reel No. B 359/33
Date of Filming 27-10-1972
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 16-07-2009
Bibliography
<references/>